B 163-13 Yogasudhānidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 163/13
Title: Yogasudhānidhi
Dimensions: 26.5 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3087
Remarks:
Reel No. B 163-13 Inventory No. 83232
Title Yogasudhānidhi
Author Vaṃdimiśra
Subject Āyurveda
Language Sanskrit
Text Features Strīroga and Bālacikitsā,
Manuscript Details
Script Devanagari
Material paper
State complete, marginal damage
Size 26.5 x 9.5 cm
Folios 43
Lines per Folio 8–9
Foliation figures in the upper left-hand and lower right-hand mrgin of the verso, beneath the marginal title yo su. and rāma
Place of Deposit NAK
Accession No. 5/3087
Manuscript Features
Index in last 2 folios.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha bālagrahacikitsā
tha grahagrahaṇe hetuḥ
dhātrī mātroḥ prākpratiṣṭḥāpracārāṃ ñchaucabraṣṭān maṃgalācārahīnān ||
trasṭān (!) hṛṣṭāstarjitān kranditātho pūjā hetor hi syu‥‥‥staiḥ kumārān
aiśvaryasthāne na śakyā viśaṃtā dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ
āptā vākyaṃ tatsamīkṣābhidhāsye
liṃgānyeṣāṃ yāni dehe bhavaṃti | (fol.1v1–3)
End
atha paśuvaśīkaraṇaṃ aṃguṣṭha tarjanībhyāṃ ca ghrāṇaṃ saṃgṛhya nāmayet |
maṃtreṇānena vaśyā syuḥ paśavo śvadayastathā
atha maṃtraḥ
oṃ namo bhagavate viṣṇave paśūnāṃ pataye namaḥ ||
paśūnāṃ śvāsa roge tu pūkāṃ karṇe haniḥ kṣipet ||
athavā jīṛṇa nanikāṃ gale śīghraṃ nivārayet |
dīpasya bahukālasya śrūṇaṃ takreṇa pāyayet ||
sadya eva vilīyeta paśvatīsāramulvaṇāḥ || (fol.42r6–9)
Colophon
iti śrījagadīśātmaja vandimiśra kṛte yoga sudhānidhau strī, paśucikitsitaṃ nāma ṣoḍaśīkalā samāptā śubham bhavatu śrīr astu (fol.42r9–10)
Microfilm Details
Reel No. B 163/13
Date of Filming 21-12-1971
Exposures 44
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 22-08-2003
Bibliography