B 163-13 Yogasudhānidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 163/13
Title: Yogasudhānidhi
Dimensions: 26.5 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3087
Remarks:


Reel No. B 163-13 Inventory No. 83232

Title Yogasudhānidhi

Author Vaṃdimiśra

Subject Āyurveda

Language Sanskrit

Text Features Strīroga and Bālacikitsā,

Manuscript Details

Script Devanagari

Material paper

State complete, marginal damage

Size 26.5 x 9.5 cm

Folios 43

Lines per Folio 8–9

Foliation figures in the upper left-hand and lower right-hand mrgin of the verso, beneath the marginal title yo su. and rāma

Place of Deposit NAK

Accession No. 5/3087

Manuscript Features

Index in last 2 folios.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha bālagrahacikitsā

tha grahagrahaṇe hetuḥ

dhātrī mātroḥ prākpratiṣṭḥāpracārāṃ ñchaucabraṣṭān maṃgalācārahīnān ||

trasṭān (!) hṛṣṭāstarjitān kranditātho pūjā hetor hi syu‥‥‥staiḥ kumārān

aiśvaryasthāne na śakyā viśaṃtā dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ

āptā vākyaṃ tatsamīkṣābhidhāsye

liṃgānyeṣāṃ yāni dehe bhavaṃti | (fol.1v1–3)

End

atha paśuvaśīkaraṇaṃ aṃguṣṭha tarjanībhyāṃ ca ghrāṇaṃ saṃgṛhya nāmayet |

maṃtreṇānena vaśyā syuḥ paśavo śvadayastathā

atha maṃtraḥ

oṃ namo bhagavate viṣṇave paśūnāṃ pataye namaḥ ||

paśūnāṃ śvāsa roge tu pūkāṃ karṇe haniḥ kṣipet ||

athavā jīṛṇa nanikāṃ gale śīghraṃ nivārayet |

dīpasya bahukālasya śrūṇaṃ takreṇa pāyayet ||

sadya eva vilīyeta paśvatīsāramulvaṇāḥ || (fol.42r6–9)

Colophon

iti śrījagadīśātmaja vandimiśra kṛte yoga sudhānidhau strī, paśucikitsitaṃ nāma ṣoḍaśīkalā samāptā śubham bhavatu śrīr astu (fol.42r9–10)

Microfilm Details

Reel No. B 163/13

Date of Filming 21-12-1971

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-08-2003

Bibliography